A 171-2(2) Mahākālasaṃhitā
Manuscript culture infobox
Filmed in: A 171/2
Title: Mahākālasaṃhitā
Dimensions: 38 x 16 cm x 104 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1944
Remarks: Guhyakālīkhaṇḍa b Ādinātha; A 972/19 =
Reel No. A 171-2(2)
Inventory No. 32657
Title Mahākālasaṃhitā
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 38 x 16 cm
Binding Hole none
Folios 58
Lines per Folio 10
Foliation figures on the verso, in the upper riht-hand margin under the abbreviation ma.hā.la and in the lower right-margin under śrīśiva
Place of Deposit NAK
Accession No. 5/1944
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
oṃ parādevatāyai namaḥ
guhyakālyās tu mantrāṇām aṣṭādaśabhidāḥ priye
sarvvāgameṣu gohyās(!) te na prakāśyāḥ kadācana
mantrāṇāṃ bhedato dhyānabhedāḥ syur vvividhās tathā
yantrabhedā api tathā vāhanānāṃ bhidās tahā
yo mantro yena cābhyastas tantrāmnāyaḥ prakīrttitaḥ
brahmaṇā ca vaśiṣṭhena rāmeṇa ca tathā priye (fol. 1v1–3)
End
mahārṇavācchāyini ca mahoraga ca bhūṣite
punaḥ propaṃcabījaṃ hi tato brahmāṇḍacarvvaṇaḥ
jātaśabdāt kaṭakaṭā mahānāda tataḥ paraṃ
pūritāsvara ullikhya bhīmā kārāc ca dhāriṇi
mahāprahāriṇi tataś cāriṇy api śmaśānataḥ
urumarddajvala tathā dvitayaṃ dvitayaṃ dvayaṃ
phaṭtrayaṃ hṛdayadvaṃdvaṃ svāhā caikam ataḥ paraṃḥ
sāmāvādaṃ maulikaṃ ca ma-
(fol. 48r8–10; fol. 48v is blank)
Sub-colophon
iti mahākālasaṃhitāyāṃ dviśataikādaśītitamaḥ paṭalaḥ (fol. 12r8–9)
iti mahākālasaṃhitāyāṃ tāṃtrikavidhadhyānadevatopāsanādinirṇayaḥ paṭalaḥ (fol. 17v1)
Microfilm Details
Reel No. A 171/2
Date of Filming 19-10-1971
Exposures 108
Used Copy Kathmandu (scan)
Type of Film positive
Remarks This MS is on exps. 49b–107.
Catalogued by MD
Date 08-07-2013