A 171-2(2) Mahākālasaṃhitā

Manuscript culture infobox

Filmed in: A 171/2
Title: Mahākālasaṃhitā
Dimensions: 38 x 16 cm x 104 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1944
Remarks: Guhyakālīkhaṇḍa b Ādinātha; A 972/19 =


Reel No. A 171-2(2)

Inventory No. 32657

Title Mahākālasaṃhitā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 38 x 16 cm

Binding Hole none

Folios 58

Lines per Folio 10

Foliation figures on the verso, in the upper riht-hand margin under the abbreviation ma.hā.la and in the lower right-margin under śrīśiva

Place of Deposit NAK

Accession No. 5/1944

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ parādevatāyai namaḥ

guhyakālyās tu mantrāṇām aṣṭādaśabhidāḥ priye
sarvvāgameṣu gohyās(!) te na prakāśyāḥ kadācana
mantrāṇāṃ bhedato dhyānabhedāḥ syur vvividhās tathā
yantrabhedā api tathā vāhanānāṃ bhidās tahā
yo mantro yena cābhyastas tantrāmnāyaḥ prakīrttitaḥ
brahmaṇā ca vaśiṣṭhena rāmeṇa ca tathā priye (fol. 1v1–3)

End

mahārṇavācchāyini ca mahoraga ca bhūṣite
punaḥ propaṃcabījaṃ hi tato brahmāṇḍacarvvaṇaḥ
jātaśabdāt kaṭakaṭā mahānāda tataḥ paraṃ
pūritāsvara ullikhya bhīmā kārāc ca dhāriṇi
mahāprahāriṇi tataś cāriṇy api śmaśānataḥ
urumarddajvala tathā dvitayaṃ dvitayaṃ dvayaṃ
phaṭtrayaṃ hṛdayadvaṃdvaṃ svāhā caikam ataḥ paraṃḥ
sāmāvādaṃ maulikaṃ ca ma- (fol. 48r8–10; fol. 48v is blank)

Sub-colophon

iti mahākālasaṃhitāyāṃ dviśataikādaśītitamaḥ paṭalaḥ (fol. 12r8–9)

iti mahākālasaṃhitāyāṃ tāṃtrikavidhadhyānadevatopāsanādinirṇayaḥ paṭalaḥ (fol. 17v1)

Microfilm Details

Reel No. A 171/2

Date of Filming 19-10-1971

Exposures 108

Used Copy Kathmandu (scan)

Type of Film positive

Remarks This MS is on exps. 49b–107.

Catalogued by MD

Date 08-07-2013